A 147-9 Kumārītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 147/9
Title: Kumārītantra
Dimensions: 22 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/169
Remarks:
Reel No. A 147-9 Inventory No. 36950
Title Kumārītantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 25b, no. 1253
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.0 x 9.0 cm
Folios 18
Lines per Folio 8
Foliation figures in middle right-hand margin of the verso and marginal title śrīkumārītantra and foliation is in upper left-hand margin of the first foliation
Place of Deposit NAK
Accession No. 1/169
Manuscript Features
Available folios are 1r–18v,
Excerpts
Beginning
❖ śrīgurubhyo namaḥ ||
oṃ namaḥ śivāya ||
kailāsaśikharāsīnaṃ cadrakhaṃḍavirājitaṃ (!) |
papraccha ⟪bhyāṃ⟫ pa(2)rayā bhaktyā gaurī natvā vṛṣadhvajaṃ ||
śrīdevyuvāca ||
bhagavan sarvvadharmmajña sarvvaśāstrārtha(3)kovida |
kenopāyena ca kalau narā gacchanti sadgatiṃ || 2 ||
tan me vada mahādeva yadi te sti (4) dayā mayi ||
śrībhairava uvāca || (fol. 1r1–4)
End
anuṣṭupjātavedo mantra(8)ḥ ||
kramoktena mūlamantreṇa ṣaḍaṅgāni praviṃnyaset ||
namaskāraniyuktena patre tha pūjayet tataḥ |
prasāmāyā sūkṣmā (9)viśuddhanalinīyutaḥ ||
suprabhā vijayā sarvvā siddhidā navaśaktayaḥ |
svarai aṣṭaklībahīnai (!) yajet siṃhāsanaṃ tataḥ || -(fol. 18v7–9)
«Sub-coolophon:»
iti śrīkumārīta(3)ntre parama⟨rama⟩rahasye kālīyugavarṇane kālīkalpaḥ samāptaḥ || 10 || (fol. 13r2–3)
Microfilm Details
Reel No. A 147/9
Date of Filming 07-10-1971
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-02-2007
Bibliography