A 147-9 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 147/9
Title: Kumārītantra
Dimensions: 22 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/169
Remarks:


Reel No. A 147-9 Inventory No. 36950

Title Kumārītantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 25b, no. 1253

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 9.0 cm

Folios 18

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso and marginal title śrīkumārītantra and foliation is in upper left-hand margin of the first foliation

Place of Deposit NAK

Accession No. 1/169

Manuscript Features

Available folios are 1r–18v,

Excerpts

Beginning

❖ śrīgurubhyo namaḥ ||

oṃ namaḥ śivāya ||

kailāsaśikharāsīnaṃ cadrakhaṃḍavirājitaṃ (!) |

papraccha ⟪bhyāṃ⟫ pa(2)rayā bhaktyā gaurī natvā vṛṣadhvajaṃ ||

śrīdevyuvāca ||

bhagavan sarvvadharmmajña sarvvaśāstrārtha(3)kovida |

kenopāyena ca kalau narā gacchanti sadgatiṃ || 2 ||

tan me vada mahādeva yadi te sti (4) dayā mayi ||

śrībhairava uvāca || (fol. 1r1–4)

End

anuṣṭupjātavedo mantra(8)ḥ ||

kramoktena mūlamantreṇa ṣaḍaṅgāni praviṃnyaset ||

namaskāraniyuktena patre tha pūjayet tataḥ |

prasāmāyā sūkṣmā (9)viśuddhanalinīyutaḥ ||

suprabhā vijayā sarvvā siddhidā navaśaktayaḥ |

svarai aṣṭaklībahīnai (!) yajet siṃhāsanaṃ tataḥ || -(fol. 18v7–9)

«Sub-coolophon:»

iti śrīkumārīta(3)ntre parama⟨rama⟩rahasye kālīyugavarṇane kālīkalpaḥ samāptaḥ || 10 || (fol. 13r2–3)

Microfilm Details

Reel No. A 147/9

Date of Filming 07-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-02-2007

Bibliography